एवं त्रिपुंड्रं यः कुर्य्यान्नित्यं नियतमानसः । शिवभक्तः सविज्ञेयो भुक्तिं मुक्तिं च विंदति ८१ ।
sanskrit
He who wears Tripuṇḍra like this regularly with a pure controlled mind must be considered a true devotee of Śiva. He derives worldly pleasures and salvation.
एवं त्रिपुंड्रं यः कुर्य्यान्नित्यं नियतमानसः । शिवभक्तः सविज्ञेयो भुक्तिं मुक्तिं च विंदति ८१ ।
sanskrit
He who wears Tripuṇḍra like this regularly with a pure controlled mind must be considered a true devotee of Śiva. He derives worldly pleasures and salvation.