1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
•
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
Progress:88.8%
न त्याज्यं सर्ववर्णैश्च भस्मधारणमुत्तमम् । अन्यैरपि यथाजीवैस्सदेति शिवशासनम् ३८ ।
sanskrit
Śiva has ordained that the rite of wearing ashes shall not be eschewed by the people of any caste and outside the bounds of caste by other living beings.
english translation
na tyAjyaM sarvavarNaizca bhasmadhAraNamuttamam | anyairapi yathAjIvaissadeti zivazAsanam 38 |
hk transliteration
Shiva Purana
Progress:88.8%
न त्याज्यं सर्ववर्णैश्च भस्मधारणमुत्तमम् । अन्यैरपि यथाजीवैस्सदेति शिवशासनम् ३८ ।
sanskrit
Śiva has ordained that the rite of wearing ashes shall not be eschewed by the people of any caste and outside the bounds of caste by other living beings.
english translation
na tyAjyaM sarvavarNaizca bhasmadhAraNamuttamam | anyairapi yathAjIvaissadeti zivazAsanam 38 |
hk transliteration