1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
•
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
Progress:87.1%
ब्राह्मणैः क्षत्रियैर्वैश्यैः शूद्रै रपि च संस्करैः । अपभ्रंशैर्धृतं भस्मत्रिपुंड्रोद्धूलनात्मना १२ ।
sanskrit
By Brahmins, Kshatriyas, Vaishyas, and even Shudras, with their respective rituals, the Tripundra is worn, and by cleansing the body with ashes, it is firmly upheld, preserving its sanctity.
english translation
brAhmaNaiH kSatriyairvaizyaiH zUdrai rapi ca saMskaraiH | apabhraMzairdhRtaM bhasmatripuMDroddhUlanAtmanA 12 |
hk transliteration
Shiva Purana
Progress:87.1%
ब्राह्मणैः क्षत्रियैर्वैश्यैः शूद्रै रपि च संस्करैः । अपभ्रंशैर्धृतं भस्मत्रिपुंड्रोद्धूलनात्मना १२ ।
sanskrit
By Brahmins, Kshatriyas, Vaishyas, and even Shudras, with their respective rituals, the Tripundra is worn, and by cleansing the body with ashes, it is firmly upheld, preserving its sanctity.
english translation
brAhmaNaiH kSatriyairvaizyaiH zUdrai rapi ca saMskaraiH | apabhraMzairdhRtaM bhasmatripuMDroddhUlanAtmanA 12 |
hk transliteration