1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
•
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
Progress:78.0%
मोक्षार्थी कोटिगुणितं भूकामश्च सहस्रकम् । दयार्थी च त्रिसाहस्रं तीर्थार्थी द्विसहस्रकम् ९ ।
sanskrit
A person desirous of salvation—a crore; desirous of lands—a thousand; craving for mercy—three thousand; desirous of a holy centre—two thousand.
english translation
mokSArthI koTiguNitaM bhUkAmazca sahasrakam | dayArthI ca trisAhasraM tIrthArthI dvisahasrakam 9 |
hk transliteration
Shiva Purana
Progress:78.0%
मोक्षार्थी कोटिगुणितं भूकामश्च सहस्रकम् । दयार्थी च त्रिसाहस्रं तीर्थार्थी द्विसहस्रकम् ९ ।
sanskrit
A person desirous of salvation—a crore; desirous of lands—a thousand; craving for mercy—three thousand; desirous of a holy centre—two thousand.
english translation
mokSArthI koTiguNitaM bhUkAmazca sahasrakam | dayArthI ca trisAhasraM tIrthArthI dvisahasrakam 9 |
hk transliteration