1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
•
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
Progress:79.5%
न लिंगाराधनादन्यत्पुण्यं वेदचतुष्टये । विद्यते सर्वशास्त्राणामेष एव विनिश्चयः ३२ ।
sanskrit
In the four Vedas, nothing else is mentioned so holy as the worship of the phallic image. This is the conclusion arrived at in all sacred lores.
english translation
na liMgArAdhanAdanyatpuNyaM vedacatuSTaye | vidyate sarvazAstrANAmeSa eva vinizcayaH 32 |
hk transliteration
Shiva Purana
Progress:79.5%
न लिंगाराधनादन्यत्पुण्यं वेदचतुष्टये । विद्यते सर्वशास्त्राणामेष एव विनिश्चयः ३२ ।
sanskrit
In the four Vedas, nothing else is mentioned so holy as the worship of the phallic image. This is the conclusion arrived at in all sacred lores.
english translation
na liMgArAdhanAdanyatpuNyaM vedacatuSTaye | vidyate sarvazAstrANAmeSa eva vinizcayaH 32 |
hk transliteration