1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
•
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
Progress:79.4%
तदर्द्धं मध्यमं प्रोक्तं तदर्द्धमघमं स्मृतम् । इत्थं त्रिविधमाख्यातमुत्तरोत्तरतः परम् 1.21.३० ।
sanskrit
Half of that is middling. Half of this latter is inferior. Thus I have mentioned three types of phallic images.
english translation
tadarddhaM madhyamaM proktaM tadarddhamaghamaM smRtam | itthaM trividhamAkhyAtamuttarottarataH param 1.21.30 |
hk transliteration
Shiva Purana
Progress:79.4%
तदर्द्धं मध्यमं प्रोक्तं तदर्द्धमघमं स्मृतम् । इत्थं त्रिविधमाख्यातमुत्तरोत्तरतः परम् 1.21.३० ।
sanskrit
Half of that is middling. Half of this latter is inferior. Thus I have mentioned three types of phallic images.
english translation
tadarddhaM madhyamaM proktaM tadarddhamaghamaM smRtam | itthaM trividhamAkhyAtamuttarottarataH param 1.21.30 |
hk transliteration