1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
•
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
Progress:78.1%
उच्चाटनपरश्चैव सहस्रं च यथोक्ततः । स्तंभनार्थी सहस्रं तु द्वेषणार्थी तदर्द्धकम् ११ ।
sanskrit
A person desirous of sweeping off his foes—a thousand; desirous of numbifying—a thousand; desirous of kindling hatred—five hundred.
english translation
uccATanaparazcaiva sahasraM ca yathoktataH | staMbhanArthI sahasraM tu dveSaNArthI tadarddhakam 11 |
hk transliteration
Shiva Purana
Progress:78.1%
उच्चाटनपरश्चैव सहस्रं च यथोक्ततः । स्तंभनार्थी सहस्रं तु द्वेषणार्थी तदर्द्धकम् ११ ।
sanskrit
A person desirous of sweeping off his foes—a thousand; desirous of numbifying—a thousand; desirous of kindling hatred—five hundred.
english translation
uccATanaparazcaiva sahasraM ca yathoktataH | staMbhanArthI sahasraM tu dveSaNArthI tadarddhakam 11 |
hk transliteration