1.
अध्यायः १
adhyAyaH 1
•
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
Progress:6.1%
व्यासेन तत्तु संक्षिप्तं चतुर्विंशत्सहस्रकम् । शैवं तत्र चतुर्थं वै पुराणं सप्तसंहितम् ५६ ।
sanskrit
That has been condensed by Vyāsa to twenty-four thousand verses; that is to about a fourth of the original Purāṇa and he retained seven saṃhitās.
english translation
vyAsena tattu saMkSiptaM caturviMzatsahasrakam | zaivaM tatra caturthaM vai purANaM saptasaMhitam 56 |
hk transliteration
Shiva Purana
Progress:6.1%
व्यासेन तत्तु संक्षिप्तं चतुर्विंशत्सहस्रकम् । शैवं तत्र चतुर्थं वै पुराणं सप्तसंहितम् ५६ ।
sanskrit
That has been condensed by Vyāsa to twenty-four thousand verses; that is to about a fourth of the original Purāṇa and he retained seven saṃhitās.
english translation
vyAsena tattu saMkSiptaM caturviMzatsahasrakam | zaivaM tatra caturthaM vai purANaM saptasaMhitam 56 |
hk transliteration