1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
•
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
Progress:71.1%
हरिर्ब्रह्मा च ऋषयः सप्रजापतयस्तथा । संपूज्य पार्थिवं लिंगं प्रापुःसर्वेप्सितं द्विजाः ५ ।
sanskrit
O brahmins, Hari, Brahmā, Prajāpati and other sages have attained all they desired by worshipping this Earthly phallic image.
english translation
harirbrahmA ca RSayaH saprajApatayastathA | saMpUjya pArthivaM liMgaM prApuHsarvepsitaM dvijAH 5 |
hk transliteration by SanscriptShiva Purana
Progress:71.1%
हरिर्ब्रह्मा च ऋषयः सप्रजापतयस्तथा । संपूज्य पार्थिवं लिंगं प्रापुःसर्वेप्सितं द्विजाः ५ ।
sanskrit
O brahmins, Hari, Brahmā, Prajāpati and other sages have attained all they desired by worshipping this Earthly phallic image.
english translation
harirbrahmA ca RSayaH saprajApatayastathA | saMpUjya pArthivaM liMgaM prApuHsarvepsitaM dvijAH 5 |
hk transliteration by Sanscript