1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
•
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
Progress:72.6%
रत्नजं हेमजं लिंगं पारदं स्फाटिकं तथा । पार्थिवं पुष्परागोत्थमखंडं तु प्रकारयेत् २९ ।
sanskrit
Whether it is made of gems, gold, mercury, crystals or Pusparāga it shall be a single whole.
english translation
ratnajaM hemajaM liMgaM pAradaM sphATikaM tathA | pArthivaM puSparAgotthamakhaMDaM tu prakArayet 29 |
hk transliteration
Shiva Purana
Progress:72.6%
रत्नजं हेमजं लिंगं पारदं स्फाटिकं तथा । पार्थिवं पुष्परागोत्थमखंडं तु प्रकारयेत् २९ ।
sanskrit
Whether it is made of gems, gold, mercury, crystals or Pusparāga it shall be a single whole.
english translation
ratnajaM hemajaM liMgaM pAradaM sphATikaM tathA | pArthivaM puSparAgotthamakhaMDaM tu prakArayet 29 |
hk transliteration