1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
•
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
Progress:72.4%
पार्थिवं शिवलिंगं च विप्रो यदि न पूजयेत् । स याति नरकं घोरं शूलप्रोतं सुदारुणम् २६ ।
sanskrit
If a brahmin does not worship the earthen phallic image he shall fall in the terrible hell with a terrible trident pierced through his body.
english translation
pArthivaM zivaliMgaM ca vipro yadi na pUjayet | sa yAti narakaM ghoraM zUlaprotaM sudAruNam 26 |
hk transliteration
Shiva Purana
Progress:72.4%
पार्थिवं शिवलिंगं च विप्रो यदि न पूजयेत् । स याति नरकं घोरं शूलप्रोतं सुदारुणम् २६ ।
sanskrit
If a brahmin does not worship the earthen phallic image he shall fall in the terrible hell with a terrible trident pierced through his body.
english translation
pArthivaM zivaliMgaM ca vipro yadi na pUjayet | sa yAti narakaM ghoraM zUlaprotaM sudAruNam 26 |
hk transliteration