1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
•
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
Progress:72.2%
जीवन्मुक्तः स वैज्ञानी शिव एव न संशयः । तस्य दर्शनमात्रेण भुक्तिर्मुक्तिश्च जायते २२ ।
sanskrit
He is a living liberated soul, he is wise, he is Śiva, there is no doubt. A mere sight of him accords enjoyment of worldly pleasures and salvation.
english translation
jIvanmuktaH sa vaijJAnI ziva eva na saMzayaH | tasya darzanamAtreNa bhuktirmuktizca jAyate 22 |
hk transliteration
Shiva Purana
Progress:72.2%
जीवन्मुक्तः स वैज्ञानी शिव एव न संशयः । तस्य दर्शनमात्रेण भुक्तिर्मुक्तिश्च जायते २२ ।
sanskrit
He is a living liberated soul, he is wise, he is Śiva, there is no doubt. A mere sight of him accords enjoyment of worldly pleasures and salvation.
english translation
jIvanmuktaH sa vaijJAnI ziva eva na saMzayaH | tasya darzanamAtreNa bhuktirmuktizca jAyate 22 |
hk transliteration