1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
•
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
Progress:71.6%
यथा व्रतेषु सर्वेषु शिवरात्रिव्रतं परम् । तथा सर्वेषु लिंगेषु पार्थिवं श्रेष्थमुच्यते १४ ।
sanskrit
Just as the rite of Śivarātri is the greatest of all sacred rites so also the earthly phallic image of Śiva is the most excellent of all other phallic images.
english translation
yathA vrateSu sarveSu zivarAtrivrataM param | tathA sarveSu liMgeSu pArthivaM zreSthamucyate 14 |
hk transliteration
Shiva Purana
Progress:71.6%
यथा व्रतेषु सर्वेषु शिवरात्रिव्रतं परम् । तथा सर्वेषु लिंगेषु पार्थिवं श्रेष्थमुच्यते १४ ।
sanskrit
Just as the rite of Śivarātri is the greatest of all sacred rites so also the earthly phallic image of Śiva is the most excellent of all other phallic images.
english translation
yathA vrateSu sarveSu zivarAtrivrataM param | tathA sarveSu liMgeSu pArthivaM zreSthamucyate 14 |
hk transliteration