1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
•
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
Progress:71.4%
यथा नदीषु सर्वासु ज्येष्ठा श्रेष्ठा सुरापगा । तथा सर्वेषु लिंगेषु पार्थिवं श्रेष्ठमुच्यते 1.19.१० ।
sanskrit
Just as the celestial river Gaṅgā is the oldest and the most excellent of all rivers, so also is the earthen phallic image of Śiva the most excellent of all.
english translation
yathA nadISu sarvAsu jyeSThA zreSThA surApagA | tathA sarveSu liMgeSu pArthivaM zreSThamucyate 1.19.10 |
hk transliteration
Shiva Purana
Progress:71.4%
यथा नदीषु सर्वासु ज्येष्ठा श्रेष्ठा सुरापगा । तथा सर्वेषु लिंगेषु पार्थिवं श्रेष्ठमुच्यते 1.19.१० ।
sanskrit
Just as the celestial river Gaṅgā is the oldest and the most excellent of all rivers, so also is the earthen phallic image of Śiva the most excellent of all.
english translation
yathA nadISu sarvAsu jyeSThA zreSThA surApagA | tathA sarveSu liMgeSu pArthivaM zreSThamucyate 1.19.10 |
hk transliteration