1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
•
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
Progress:35.0%
वित्तस्य वर्धनं कुर्याद्वृद्ध्यंशेन हि साधकः । हितेन मितमे ध्येन भोगं भोगांशतश्चरेत् ७३ ।
sanskrit
By means of the second part he shall increase his wealth. By utilising the third part he shall enjoy with restraint in pure and wholesome ways.
english translation
vittasya vardhanaM kuryAdvRddhyaMzena hi sAdhakaH | hitena mitame dhyena bhogaM bhogAMzatazcaret 73 |
hk transliteration by SanscriptShiva Purana
Progress:35.0%
वित्तस्य वर्धनं कुर्याद्वृद्ध्यंशेन हि साधकः । हितेन मितमे ध्येन भोगं भोगांशतश्चरेत् ७३ ।
sanskrit
By means of the second part he shall increase his wealth. By utilising the third part he shall enjoy with restraint in pure and wholesome ways.
english translation
vittasya vardhanaM kuryAdvRddhyaMzena hi sAdhakaH | hitena mitame dhyena bhogaM bhogAMzatazcaret 73 |
hk transliteration by Sanscript