1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
•
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
Progress:34.8%
यावत्कालं यदन्नं वै भुक्त्वा श्रवणमेधते । तावत्कृतस्य पुण्यस्य त्वर्धं दातुर्न संशयः 1.13.७० ।
sanskrit
A giver of food receives half the merit of the receiver which he accumulates till the time that food is digested or as long as the glory of lord Śiva reaches his ears.
english translation
yAvatkAlaM yadannaM vai bhuktvA zravaNamedhate | tAvatkRtasya puNyasya tvardhaM dAturna saMzayaH 1.13.70 |
hk transliteration by SanscriptShiva Purana
Progress:34.8%
यावत्कालं यदन्नं वै भुक्त्वा श्रवणमेधते । तावत्कृतस्य पुण्यस्य त्वर्धं दातुर्न संशयः 1.13.७० ।
sanskrit
A giver of food receives half the merit of the receiver which he accumulates till the time that food is digested or as long as the glory of lord Śiva reaches his ears.
english translation
yAvatkAlaM yadannaM vai bhuktvA zravaNamedhate | tAvatkRtasya puNyasya tvardhaM dAturna saMzayaH 1.13.70 |
hk transliteration by Sanscript