1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
•
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
Progress:34.7%
यद्यत्काले वस्तुजातं फलं वा धान्यमेव च । तत्तत्सर्वं ब्राह्मणेभ्यो देयं वै हितमिच्छता ६८ ।
sanskrit
A person who desires permanent welfare for himself shall give to Brahmins fruit, grain or other articles especially when the need for the same arises.
english translation
yadyatkAle vastujAtaM phalaM vA dhAnyameva ca | tattatsarvaM brAhmaNebhyo deyaM vai hitamicchatA 68 |
hk transliteration by SanscriptShiva Purana
Progress:34.7%
यद्यत्काले वस्तुजातं फलं वा धान्यमेव च । तत्तत्सर्वं ब्राह्मणेभ्यो देयं वै हितमिच्छता ६८ ।
sanskrit
A person who desires permanent welfare for himself shall give to Brahmins fruit, grain or other articles especially when the need for the same arises.
english translation
yadyatkAle vastujAtaM phalaM vA dhAnyameva ca | tattatsarvaM brAhmaNebhyo deyaM vai hitamicchatA 68 |
hk transliteration by Sanscript