1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
•
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
Progress:34.5%
ज्ञानसिद्ध्या मोक्षसिद्धिः सर्वेषां गुर्वनुग्रहात् । मोक्षात्स्वरूपसिद्धिः स्यात्परानन्दं समश्नुते ६६ ।
sanskrit
Salvation is achieved by the acquisition of Perfect knowledge by every one with the blessings of the preceptor. Salvation is realisation of one’s own real form and the perfect bliss.
english translation
jJAnasiddhyA mokSasiddhiH sarveSAM gurvanugrahAt | mokSAtsvarUpasiddhiH syAtparAnandaM samaznute 66 |
hk transliteration by SanscriptShiva Purana
Progress:34.5%
ज्ञानसिद्ध्या मोक्षसिद्धिः सर्वेषां गुर्वनुग्रहात् । मोक्षात्स्वरूपसिद्धिः स्यात्परानन्दं समश्नुते ६६ ।
sanskrit
Salvation is achieved by the acquisition of Perfect knowledge by every one with the blessings of the preceptor. Salvation is realisation of one’s own real form and the perfect bliss.
english translation
jJAnasiddhyA mokSasiddhiH sarveSAM gurvanugrahAt | mokSAtsvarUpasiddhiH syAtparAnandaM samaznute 66 |
hk transliteration by Sanscript