1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
•
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
Progress:34.1%
सकुटुंबस्य विप्रस्य चतुर्जनयुतस्य च । शतवर्षस्य वृत्तिं तु दद्यात्तद्ब्रह्मलोकदम् ५९ ।
sanskrit
If any one regularly offers sufficient material means to a brahmin with four members in his family, for a hundred years he will remain in Brahmaloka.
english translation
sakuTuMbasya viprasya caturjanayutasya ca | zatavarSasya vRttiM tu dadyAttadbrahmalokadam 59 |
hk transliteration
Shiva Purana
Progress:34.1%
सकुटुंबस्य विप्रस्य चतुर्जनयुतस्य च । शतवर्षस्य वृत्तिं तु दद्यात्तद्ब्रह्मलोकदम् ५९ ।
sanskrit
If any one regularly offers sufficient material means to a brahmin with four members in his family, for a hundred years he will remain in Brahmaloka.
english translation
sakuTuMbasya viprasya caturjanayutasya ca | zatavarSasya vRttiM tu dadyAttadbrahmalokadam 59 |
hk transliteration