1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
•
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
Progress:33.5%
धर्मार्थयोस्ततो यत्नं कुर्यात्कामी न चेतरः । ब्राह्मणो मुक्तिकामः स्याद्ब्रह्मज्ञानं सदाभ्यसेत् 1.13.५० ।
sanskrit
Only the person who has a cherished desire shall endeavour for virtue and wealth and not others. A brahmin shall seek salvation and practise the ways of realising Brahman for ever.
english translation
dharmArthayostato yatnaM kuryAtkAmI na cetaraH | brAhmaNo muktikAmaH syAdbrahmajJAnaM sadAbhyaset 1.13.50 |
hk transliteration
Shiva Purana
Progress:33.5%
धर्मार्थयोस्ततो यत्नं कुर्यात्कामी न चेतरः । ब्राह्मणो मुक्तिकामः स्याद्ब्रह्मज्ञानं सदाभ्यसेत् 1.13.५० ।
sanskrit
Only the person who has a cherished desire shall endeavour for virtue and wealth and not others. A brahmin shall seek salvation and practise the ways of realising Brahman for ever.
english translation
dharmArthayostato yatnaM kuryAtkAmI na cetaraH | brAhmaNo muktikAmaH syAdbrahmajJAnaM sadAbhyaset 1.13.50 |
hk transliteration