1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
•
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
Progress:32.8%
अन्येषां च यथा शक्तिमध्याह्ने च शतं जपेत् । सायं द्विदशकं ज्ञेयं शिखाष्टकसमन्वितम् ३९ ।
sanskrit
Others shall repeat as many times as they can. In the midday Gāyatrī shall be repeated a hundred times; in the evening at least twenty times along with Śikhāṣṭaka [A set of eight as the tuft i.e. eight times more than stipulated.]
english translation
anyeSAM ca yathA zaktimadhyAhne ca zataM japet | sAyaM dvidazakaM jJeyaM zikhASTakasamanvitam 39 |
hk transliteration
Shiva Purana
Progress:32.8%
अन्येषां च यथा शक्तिमध्याह्ने च शतं जपेत् । सायं द्विदशकं ज्ञेयं शिखाष्टकसमन्वितम् ३९ ।
sanskrit
Others shall repeat as many times as they can. In the midday Gāyatrī shall be repeated a hundred times; in the evening at least twenty times along with Śikhāṣṭaka [A set of eight as the tuft i.e. eight times more than stipulated.]
english translation
anyeSAM ca yathA zaktimadhyAhne ca zataM japet | sAyaM dvidazakaM jJeyaM zikhASTakasamanvitam 39 |
hk transliteration