1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
•
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
Progress:32.6%
भोगमोक्षप्रदे धर्मे ज्ञाने च प्रेरयेत्सदा । इत्थमर्थं धियाध्यायन्ब्रह्मप्राप्नोति निश्चयः ३७ ।
sanskrit
One who constantly meditates on this knowledge and the path of righteousness, which grants both enjoyment and liberation (Bhoga and Moksha), and who always engages the intellect in this purpose, undoubtedly attains Brahman (the Supreme Reality).
english translation
bhogamokSaprade dharme jJAne ca prerayetsadA | itthamarthaM dhiyAdhyAyanbrahmaprApnoti nizcayaH 37 |
hk transliteration
Shiva Purana
Progress:32.6%
भोगमोक्षप्रदे धर्मे ज्ञाने च प्रेरयेत्सदा । इत्थमर्थं धियाध्यायन्ब्रह्मप्राप्नोति निश्चयः ३७ ।
sanskrit
One who constantly meditates on this knowledge and the path of righteousness, which grants both enjoyment and liberation (Bhoga and Moksha), and who always engages the intellect in this purpose, undoubtedly attains Brahman (the Supreme Reality).
english translation
bhogamokSaprade dharme jJAne ca prerayetsadA | itthamarthaM dhiyAdhyAyanbrahmaprApnoti nizcayaH 37 |
hk transliteration