1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
•
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
Progress:32.2%
दिवाऽतीते च गायत्रीं शतं नित्ये क्रमाज्जपेत् । आदर्शाहात्पराऽतीते गायत्रीं लक्षमभ्यसेत् 1.13.३० ।
sanskrit
If the omission is for ten days or more, Gāyatrī must be repeated for a hundred thousand times as atonement.
english translation
divA'tIte ca gAyatrIM zataM nitye kramAjjapet | AdarzAhAtparA'tIte gAyatrIM lakSamabhyaset 1.13.30 |
hk transliteration
Shiva Purana
Progress:32.2%
दिवाऽतीते च गायत्रीं शतं नित्ये क्रमाज्जपेत् । आदर्शाहात्पराऽतीते गायत्रीं लक्षमभ्यसेत् 1.13.३० ।
sanskrit
If the omission is for ten days or more, Gāyatrī must be repeated for a hundred thousand times as atonement.
english translation
divA'tIte ca gAyatrIM zataM nitye kramAjjapet | AdarzAhAtparA'tIte gAyatrIM lakSamabhyaset 1.13.30 |
hk transliteration