1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
•
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
Progress:32.0%
अथ जाते च सायाह्ने भुवि पश्चिमदिण्मुखः । उद्धृत्य दद्यात्प्रातस्तु मध्याह्नेंगुलिभिस्तथा २७ ।
sanskrit
The offering of Arghya in the morning is by lifting both the hands high up; that in the midday by letting off the water through the fingers and that in the evening by letting the water over the ground facing the west.
english translation
atha jAte ca sAyAhne bhuvi pazcimadiNmukhaH | uddhRtya dadyAtprAtastu madhyAhneMgulibhistathA 27 |
hk transliteration
Shiva Purana
Progress:32.0%
अथ जाते च सायाह्ने भुवि पश्चिमदिण्मुखः । उद्धृत्य दद्यात्प्रातस्तु मध्याह्नेंगुलिभिस्तथा २७ ।
sanskrit
The offering of Arghya in the morning is by lifting both the hands high up; that in the midday by letting off the water through the fingers and that in the evening by letting the water over the ground facing the west.
english translation
atha jAte ca sAyAhne bhuvi pazcimadiNmukhaH | uddhRtya dadyAtprAtastu madhyAhneMgulibhistathA 27 |
hk transliteration