1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
•
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
Progress:31.8%
ईषत्स्पर्शे च दौः स्वास्थ्ये राजराष्ट्रभयेऽपि च । अत्यागतिकाले च मंत्रस्नानं समाचरेत् २४ ।
sanskrit
It is enough if one performs mantra snāna when one is slightly indisposed, or when there is danger from the king or when there is civil commotion, or when there is no other way or when one is about to undertake a journey.
english translation
ISatsparze ca dauH svAsthye rAjarASTrabhaye'pi ca | atyAgatikAle ca maMtrasnAnaM samAcaret 24 |
hk transliteration
Shiva Purana
Progress:31.8%
ईषत्स्पर्शे च दौः स्वास्थ्ये राजराष्ट्रभयेऽपि च । अत्यागतिकाले च मंत्रस्नानं समाचरेत् २४ ।
sanskrit
It is enough if one performs mantra snāna when one is slightly indisposed, or when there is danger from the king or when there is civil commotion, or when there is no other way or when one is about to undertake a journey.
english translation
ISatsparze ca dauH svAsthye rAjarASTrabhaye'pi ca | atyAgatikAle ca maMtrasnAnaM samAcaret 24 |
hk transliteration