1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
•
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
Progress:27.4%
ऋषय ऊचुः । अथ क्षेत्राणि पुण्यानि समासात्कथयस्व नः । सर्वाः स्त्रियश्च पुरुषा यान्याश्रित्य पदं लभेत् ६८ ।
sanskrit
The sages said: O Sūta, foremost among excellent yogins, please tell us briefly about the various holy centres by resorting to which women and men shall attain the region (of Śiva).
english translation
RSaya UcuH | atha kSetrANi puNyAni samAsAtkathayasva naH | sarvAH striyazca puruSA yAnyAzritya padaM labhet 68 |
hk transliteration
Shiva Purana
Progress:27.4%
ऋषय ऊचुः । अथ क्षेत्राणि पुण्यानि समासात्कथयस्व नः । सर्वाः स्त्रियश्च पुरुषा यान्याश्रित्य पदं लभेत् ६८ ।
sanskrit
The sages said: O Sūta, foremost among excellent yogins, please tell us briefly about the various holy centres by resorting to which women and men shall attain the region (of Śiva).
english translation
RSaya UcuH | atha kSetrANi puNyAni samAsAtkathayasva naH | sarvAH striyazca puruSA yAnyAzritya padaM labhet 68 |
hk transliteration