1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
•
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
Progress:26.3%
जपेत्सहस्रमोमिति सर्वाभीष्टं शिवाज्ञया । पुष्पारामादिकं वापि तथा संमार्जनादिकम् ५२ ।
sanskrit
If a man repeats “Om” a thousand times he shall get all his desires fulfilled at the bidding of Śiva. If he plants a flower-garden for the sake of Śiva or even renders service by sweeping and cleaning Śiva’s temple and precincts he shall attain Śiva’s region.
english translation
japetsahasramomiti sarvAbhISTaM zivAjJayA | puSpArAmAdikaM vApi tathA saMmArjanAdikam 52 |
hk transliteration by SanscriptShiva Purana
Progress:26.3%
जपेत्सहस्रमोमिति सर्वाभीष्टं शिवाज्ञया । पुष्पारामादिकं वापि तथा संमार्जनादिकम् ५२ ।
sanskrit
If a man repeats “Om” a thousand times he shall get all his desires fulfilled at the bidding of Śiva. If he plants a flower-garden for the sake of Śiva or even renders service by sweeping and cleaning Śiva’s temple and precincts he shall attain Śiva’s region.
english translation
japetsahasramomiti sarvAbhISTaM zivAjJayA | puSpArAmAdikaM vApi tathA saMmArjanAdikam 52 |
hk transliteration by Sanscript