1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
•
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
Progress:26.2%
एकाक्षरांस्तथा मंत्राञ्जपेदक्षरकोटितः । ततः परं जपेच्चैव सहस्रं भक्तिपूर्वकम् 1.11.५० ।
sanskrit
If the mantra consists of only one syllable it shall first be repeated a crore times and thereafter a thousand times with great devotion.
english translation
ekAkSarAMstathA maMtrAJjapedakSarakoTitaH | tataH paraM japeccaiva sahasraM bhaktipUrvakam 1.11.50 |
hk transliteration by SanscriptShiva Purana
Progress:26.2%
एकाक्षरांस्तथा मंत्राञ्जपेदक्षरकोटितः । ततः परं जपेच्चैव सहस्रं भक्तिपूर्वकम् 1.11.५० ।
sanskrit
If the mantra consists of only one syllable it shall first be repeated a crore times and thereafter a thousand times with great devotion.
english translation
ekAkSarAMstathA maMtrAJjapedakSarakoTitaH | tataH paraM japeccaiva sahasraM bhaktipUrvakam 1.11.50 |
hk transliteration by Sanscript