1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
•
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
26.
अध्यायः २६
adhyAyaH 26
27.
अध्यायः २७
adhyAyaH 27
28.
अध्यायः २८
adhyAyaH 28
29.
अध्यायः २९
adhyAyaH 29
30.
अध्यायः ३०
adhyAyaH 30
31.
अध्यायः ३१
adhyAyaH 31
32.
अध्यायः ३२
adhyAyaH 32
Progress:6.9%
31
तत्सर्वमुभयोर्दृष्ट्वा समूचुर्भजनं वरम्।। पूर्वैश्च ऋषिभिश्चैव दुष्करं तु तपः कृतम् ।। ३१ ।।
On seeing their performance some said “Her service is better.” Others said “Difficult penances had been performed by sages of yore but nothing like Dadhīci’s penance was ever performed by any”.
english translation
tatsarvamubhayordRSTvA samUcurbhajanaM varam|| pUrvaizca RSibhizcaiva duSkaraM tu tapaH kRtam || 31 ||
32
एतादृशं तु केनापि क्व कृतं नैतदब्रुवन् ।। धन्योऽयं च मुनिर्धन्या तथेयमनसूयिका ।। ३२ ।।
They did not say where anyone had done such a thing Blessed is this sage and blessed is this woman who is not jealous
etAdRzaM tu kenApi kva kRtaM naitadabruvan || dhanyo'yaM ca munirdhanyA tatheyamanasUyikA || 32 ||
33
यदैताभ्यां परप्रीत्या क्रियते सुतपः पुनः ।। एतादृशं शुभं चैतत्तपो दुष्करमुत्तमम् ।। ३३ ।।
When these two again perform great austerities out of love for others This is such an auspicious and excellent difficult austerity.
yadaitAbhyAM paraprItyA kriyate sutapaH punaH || etAdRzaM zubhaM caitattapo duSkaramuttamam || 33 ||
34
त्रिलोक्यां क्रियते केन साम्प्रतं ज्ञायते न हि ।। तयोरेव प्रशंसां च कृत्वा ते तु यथागतम्।। ३४।।
After praising them thus, they went away but only Gaṅgā and Śiva were left.
trilokyAM kriyate kena sAmprataM jJAyate na hi || tayoreva prazaMsAM ca kRtvA te tu yathAgatam|| 34||
35
गतास्ते च तदा तत्र गंगा न गिरिशं विना। गंगा मद्भजनप्रीता साध्वी धर्मविमोहिता ।। ३५।।
Gaṅgā said:— “Delighted in worshipping us the chaste lady is too much engrossed in virtuous rites. I shall help her and then go.”
gatAste ca tadA tatra gaMgA na girizaM vinA| gaMgA madbhajanaprItA sAdhvI dharmavimohitA || 35||
Chapter 3
Verses 26-30
Verses 36-40
Library
Shiva Purana
Koṭirudra-Saṃhitā
verses
verse
sanskrit
translation
english