Shiva Purana
Progress:36.3%
भवद्भिरपि दातव्यमेतद्गुह्यं शिवप्रियम् ॥ यतिभ्यश्शान्तचित्तेभ्यो भक्तेभ्यश्शिवपादयोः ॥ ५६ ॥
This secret lore dear to Śiva shall be given by you only to ascetics of quiet minds, devotees of Śiva’s feet.
english translation
bhavadbhirapi dAtavyametadguhyaM zivapriyam ॥ yatibhyazzAntacittebhyo bhaktebhyazzivapAdayoH ॥ 56 ॥
hk transliteration by Sanscriptएतदुक्त्वा महाभागस्सूतः पौराणिकोत्तमः ॥ तीर्थयात्राप्रसंगेन चचार पृथिवीमिमाम् ॥ ५७॥
After saying this the blessed Sūta, most excellent of Paurāṇikas, wandered over the earth, visiting the holy centres.
english translation
etaduktvA mahAbhAgassUtaH paurANikottamaH ॥ tIrthayAtrAprasaMgena cacAra pRthivImimAm ॥ 57॥
hk transliteration by Sanscriptएतद्रहस्यम्परमं लब्ध्वा सूतान्मुनीश्वराः ॥ काश्यामेव समासीना मुक्ताश्शिवपदं ययुः ॥ ५८॥
After securing this great secret from Sūta, the sages remained in Kāśī and attained Śiva’s abode by attaining salvation.
english translation
etadrahasyamparamaM labdhvA sUtAnmunIzvarAH ॥ kAzyAmeva samAsInA muktAzzivapadaM yayuH ॥ 58॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
Progress:36.3%
भवद्भिरपि दातव्यमेतद्गुह्यं शिवप्रियम् ॥ यतिभ्यश्शान्तचित्तेभ्यो भक्तेभ्यश्शिवपादयोः ॥ ५६ ॥
This secret lore dear to Śiva shall be given by you only to ascetics of quiet minds, devotees of Śiva’s feet.
english translation
bhavadbhirapi dAtavyametadguhyaM zivapriyam ॥ yatibhyazzAntacittebhyo bhaktebhyazzivapAdayoH ॥ 56 ॥
hk transliteration by Sanscriptएतदुक्त्वा महाभागस्सूतः पौराणिकोत्तमः ॥ तीर्थयात्राप्रसंगेन चचार पृथिवीमिमाम् ॥ ५७॥
After saying this the blessed Sūta, most excellent of Paurāṇikas, wandered over the earth, visiting the holy centres.
english translation
etaduktvA mahAbhAgassUtaH paurANikottamaH ॥ tIrthayAtrAprasaMgena cacAra pRthivImimAm ॥ 57॥
hk transliteration by Sanscriptएतद्रहस्यम्परमं लब्ध्वा सूतान्मुनीश्वराः ॥ काश्यामेव समासीना मुक्ताश्शिवपदं ययुः ॥ ५८॥
After securing this great secret from Sūta, the sages remained in Kāśī and attained Śiva’s abode by attaining salvation.
english translation
etadrahasyamparamaM labdhvA sUtAnmunIzvarAH ॥ kAzyAmeva samAsInA muktAzzivapadaM yayuH ॥ 58॥
hk transliteration by Sanscript