Shiva Purana
Progress:14.9%
श्यामेन पीठं पीतेन श्रीकण्ठं च विचित्रयेत् ॥ अमरेशं महाकालं रक्तं कृष्णं च तौ क्रमात् ॥ ११ ॥
The Pīṭha shall be coloured blue. Śrīkaṇṭha in yellow, Amareśa in red, and Mahākāla in black.
english translation
zyAmena pIThaM pItena zrIkaNThaM ca vicitrayet ॥ amarezaM mahAkAlaM raktaM kRSNaM ca tau kramAt ॥ 11 ॥
hk transliteration by Sanscriptकुर्यात्सुधूम्रं दण्डं च धवलं चेश्वरं बुधः ॥ एवं यंत्रं समालिख्य रक्तं सद्येन वेष्टयेत् ॥ १२॥
The scholarly ascetic shall make the staff smoky coloured and Īśvara white in colour. After drawing the Yantra the red one (Amareśa) shall be encompassed by Sadya.
english translation
kuryAtsudhUmraM daNDaM ca dhavalaM cezvaraM budhaH ॥ evaM yaMtraM samAlikhya raktaM sadyena veSTayet ॥ 12॥
hk transliteration by Sanscriptतदुत्थेनैव नादेन विद्यादीशानमीश्वरि ॥ तद्वासपंक्तीर्गृह्णीयादाग्नेयादिक्रमेण वै ॥ १३ ॥
O goddess, only through the Nāda Īśāna shall be known. The rows of its residence shall be taken in order from the south-east one.
english translation
tadutthenaiva nAdena vidyAdIzAnamIzvari ॥ tadvAsapaMktIrgRhNIyAdAgneyAdikrameNa vai ॥ 13 ॥
hk transliteration by Sanscriptकोष्ठानि कोणभागेषु चत्वार्येतानि सुन्दरि ॥ शुक्लेनापूर्य्य वर्णादि चतुष्कं रक्तधातुभिः ॥ १४॥
O beautiful one there are four cells in the corners Fill the fourth with white and the red metals beginning with the varṇa.
english translation
koSThAni koNabhAgeSu catvAryetAni sundari ॥ zuklenApUryya varNAdi catuSkaM raktadhAtubhiH ॥ 14॥
hk transliteration by Sanscriptआपूर्य्य तानि चत्वारि द्वाराणि परिकल्पयेत् ॥ ततस्तत्पार्श्वयोर्द्वंद्वं पीतेनैव प्रपूरयेत् ॥ १५ ॥
Fill those four gates and arrange them. Then fill the pair of sides with yellow.
english translation
ApUryya tAni catvAri dvArANi parikalpayet ॥ tatastatpArzvayordvaMdvaM pItenaiva prapUrayet ॥ 15 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
Progress:14.9%
श्यामेन पीठं पीतेन श्रीकण्ठं च विचित्रयेत् ॥ अमरेशं महाकालं रक्तं कृष्णं च तौ क्रमात् ॥ ११ ॥
The Pīṭha shall be coloured blue. Śrīkaṇṭha in yellow, Amareśa in red, and Mahākāla in black.
english translation
zyAmena pIThaM pItena zrIkaNThaM ca vicitrayet ॥ amarezaM mahAkAlaM raktaM kRSNaM ca tau kramAt ॥ 11 ॥
hk transliteration by Sanscriptकुर्यात्सुधूम्रं दण्डं च धवलं चेश्वरं बुधः ॥ एवं यंत्रं समालिख्य रक्तं सद्येन वेष्टयेत् ॥ १२॥
The scholarly ascetic shall make the staff smoky coloured and Īśvara white in colour. After drawing the Yantra the red one (Amareśa) shall be encompassed by Sadya.
english translation
kuryAtsudhUmraM daNDaM ca dhavalaM cezvaraM budhaH ॥ evaM yaMtraM samAlikhya raktaM sadyena veSTayet ॥ 12॥
hk transliteration by Sanscriptतदुत्थेनैव नादेन विद्यादीशानमीश्वरि ॥ तद्वासपंक्तीर्गृह्णीयादाग्नेयादिक्रमेण वै ॥ १३ ॥
O goddess, only through the Nāda Īśāna shall be known. The rows of its residence shall be taken in order from the south-east one.
english translation
tadutthenaiva nAdena vidyAdIzAnamIzvari ॥ tadvAsapaMktIrgRhNIyAdAgneyAdikrameNa vai ॥ 13 ॥
hk transliteration by Sanscriptकोष्ठानि कोणभागेषु चत्वार्येतानि सुन्दरि ॥ शुक्लेनापूर्य्य वर्णादि चतुष्कं रक्तधातुभिः ॥ १४॥
O beautiful one there are four cells in the corners Fill the fourth with white and the red metals beginning with the varṇa.
english translation
koSThAni koNabhAgeSu catvAryetAni sundari ॥ zuklenApUryya varNAdi catuSkaM raktadhAtubhiH ॥ 14॥
hk transliteration by Sanscriptआपूर्य्य तानि चत्वारि द्वाराणि परिकल्पयेत् ॥ ततस्तत्पार्श्वयोर्द्वंद्वं पीतेनैव प्रपूरयेत् ॥ १५ ॥
Fill those four gates and arrange them. Then fill the pair of sides with yellow.
english translation
ApUryya tAni catvAri dvArANi parikalpayet ॥ tatastatpArzvayordvaMdvaM pItenaiva prapUrayet ॥ 15 ॥
hk transliteration by Sanscript