Shiva Purana
अष्टोत्तरशतं जप्त्वा द्विषड्वारं तु तर्पयेत् ॥ पुनराचम्य विधिवत्प्राणायामत्रयं चरेत् ॥ ३२ ॥
After performing the Japa of Gāyatrī hundred and eight times, he shall offer Tarpaṇa twelve times. After performing the Ācamana he shall perform Prāṇāyāma thrice.
english translation
aSTottarazataM japtvA dviSaDvAraM tu tarpayet ॥ punarAcamya vidhivatprANAyAmatrayaM caret ॥ 32 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
अष्टोत्तरशतं जप्त्वा द्विषड्वारं तु तर्पयेत् ॥ पुनराचम्य विधिवत्प्राणायामत्रयं चरेत् ॥ ३२ ॥
After performing the Japa of Gāyatrī hundred and eight times, he shall offer Tarpaṇa twelve times. After performing the Ācamana he shall perform Prāṇāyāma thrice.
english translation
aSTottarazataM japtvA dviSaDvAraM tu tarpayet ॥ punarAcamya vidhivatprANAyAmatrayaM caret ॥ 32 ॥
hk transliteration by Sanscript