Shiva Purana
शुद्धस्फटिकसंकाशं द्विनेत्रं वरदाभये ॥ दधानं शिवसद्भावमेवात्मनि मनोहरम् ॥ ३॥
The preceptor resembling pure crystal, with two eyes and holding the mystic gestures of boon and protection in the hand is conceived as Śiva of beautiful form in the soul.
english translation
zuddhasphaTikasaMkAzaM dvinetraM varadAbhaye ॥ dadhAnaM zivasadbhAvamevAtmani manoharam ॥ 3॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
शुद्धस्फटिकसंकाशं द्विनेत्रं वरदाभये ॥ दधानं शिवसद्भावमेवात्मनि मनोहरम् ॥ ३॥
The preceptor resembling pure crystal, with two eyes and holding the mystic gestures of boon and protection in the hand is conceived as Śiva of beautiful form in the soul.
english translation
zuddhasphaTikasaMkAzaM dvinetraM varadAbhaye ॥ dadhAnaM zivasadbhAvamevAtmani manoharam ॥ 3॥
hk transliteration by Sanscript