Shiva Purana
द्विराचम्य मृदा तोयैः कटिशौचं विधाय च ॥ अरुणोदयकाले तु स्नानं कुर्यान्मृदा सह ॥ १४ ॥
After performing Ācamana twice he shall clean the hips with water and clay. At the time of dawn he shall take his bath using clay.
english translation
dvirAcamya mRdA toyaiH kaTizaucaM vidhAya ca ॥ aruNodayakAle tu snAnaM kuryAnmRdA saha ॥ 14 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
द्विराचम्य मृदा तोयैः कटिशौचं विधाय च ॥ अरुणोदयकाले तु स्नानं कुर्यान्मृदा सह ॥ १४ ॥
After performing Ācamana twice he shall clean the hips with water and clay. At the time of dawn he shall take his bath using clay.
english translation
dvirAcamya mRdA toyaiH kaTizaucaM vidhAya ca ॥ aruNodayakAle tu snAnaM kuryAnmRdA saha ॥ 14 ॥
hk transliteration by Sanscript