Shiva Purana
तस्मादेकाक्षरं देवं मां च ब्रह्मर्षयो विदुः ॥ वाच्यवाचकयोरैक्यं मन्यमाना विपश्चितः ॥ ८ ॥
The brahminical sages, the scholars who realize the identity between the sense and the sound know me as the single-syllabled Om.
english translation
tasmAdekAkSaraM devaM mAM ca brahmarSayo viduH ॥ vAcyavAcakayoraikyaM manyamAnA vipazcitaH ॥ 8 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
तस्मादेकाक्षरं देवं मां च ब्रह्मर्षयो विदुः ॥ वाच्यवाचकयोरैक्यं मन्यमाना विपश्चितः ॥ ८ ॥
The brahminical sages, the scholars who realize the identity between the sense and the sound know me as the single-syllabled Om.
english translation
tasmAdekAkSaraM devaM mAM ca brahmarSayo viduH ॥ vAcyavAcakayoraikyaM manyamAnA vipazcitaH ॥ 8 ॥
hk transliteration by Sanscript