Shiva Purana
अकारादिषु वर्णेषु व्यापकं चोत्तरोत्तरम् ॥ व्याप्यन्त्वधस्तनं वर्णमेवं सर्वत्र भावयेत् ॥ २५ ॥
In the letters ‘A’ etc. the later one is pervasive of the earlier. The earlier one is the pervaded.
english translation
akArAdiSu varNeSu vyApakaM cottarottaram ॥ vyApyantvadhastanaM varNamevaM sarvatra bhAvayet ॥ 25 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
अकारादिषु वर्णेषु व्यापकं चोत्तरोत्तरम् ॥ व्याप्यन्त्वधस्तनं वर्णमेवं सर्वत्र भावयेत् ॥ २५ ॥
In the letters ‘A’ etc. the later one is pervasive of the earlier. The earlier one is the pervaded.
english translation
akArAdiSu varNeSu vyApakaM cottarottaram ॥ vyApyantvadhastanaM varNamevaM sarvatra bhAvayet ॥ 25 ॥
hk transliteration by Sanscript