Shiva Purana
॥ ईश्वर उवाच ॥ शृणु देवि प्रवक्ष्यामि यन्मां त्वम्परि पृच्छसि ॥ तस्य श्रवणमात्रेण जीवस्साक्षाच्छिवो भवेत् ॥ १ ॥
Lord Śiva said:— O goddess, listen. I shall explain what you have asked for. Merely by hearing this the individual soul becomes Śiva himself.
english translation
॥ Izvara uvAca ॥ zRNu devi pravakSyAmi yanmAM tvampari pRcchasi ॥ tasya zravaNamAtreNa jIvassAkSAcchivo bhavet ॥ 1 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
॥ ईश्वर उवाच ॥ शृणु देवि प्रवक्ष्यामि यन्मां त्वम्परि पृच्छसि ॥ तस्य श्रवणमात्रेण जीवस्साक्षाच्छिवो भवेत् ॥ १ ॥
Lord Śiva said:— O goddess, listen. I shall explain what you have asked for. Merely by hearing this the individual soul becomes Śiva himself.
english translation
॥ Izvara uvAca ॥ zRNu devi pravakSyAmi yanmAM tvampari pRcchasi ॥ tasya zravaNamAtreNa jIvassAkSAcchivo bhavet ॥ 1 ॥
hk transliteration by Sanscript