Shiva Purana
क्षालयेद्वसनं पश्चान्मृदम्भोभिः क्षुरादिकम्॥ तद्धस्तौ च मृदालिप्य क्षालयेति मृदं ददेत् ॥ ४ ॥
After that he shall wash the cloth, the razor etc. with water and clay. The barber also shall be given clay and asked to wash his hands.
english translation
kSAlayedvasanaM pazcAnmRdambhobhiH kSurAdikam॥ taddhastau ca mRdAlipya kSAlayeti mRdaM dadet ॥ 4 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
क्षालयेद्वसनं पश्चान्मृदम्भोभिः क्षुरादिकम्॥ तद्धस्तौ च मृदालिप्य क्षालयेति मृदं ददेत् ॥ ४ ॥
After that he shall wash the cloth, the razor etc. with water and clay. The barber also shall be given clay and asked to wash his hands.
english translation
kSAlayedvasanaM pazcAnmRdambhobhiH kSurAdikam॥ taddhastau ca mRdAlipya kSAlayeti mRdaM dadet ॥ 4 ॥
hk transliteration by Sanscript