Shiva Purana
इत्यैव मुनिशार्द्दूल तव स्नेहान्मयाखिलः ॥ क्षौरस्नानविधिः प्रोक्तः किम्भूयः श्रोतुमिच्छसि ॥ ३७ ॥
O sage, thus out of affection for you, the rites of post-shaving ablution I have explained to you. What else do you wish to hear?
english translation
ityaiva munizArddUla tava snehAnmayAkhilaH ॥ kSaurasnAnavidhiH proktaH kimbhUyaH zrotumicchasi ॥ 37 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
इत्यैव मुनिशार्द्दूल तव स्नेहान्मयाखिलः ॥ क्षौरस्नानविधिः प्रोक्तः किम्भूयः श्रोतुमिच्छसि ॥ ३७ ॥
O sage, thus out of affection for you, the rites of post-shaving ablution I have explained to you. What else do you wish to hear?
english translation
ityaiva munizArddUla tava snehAnmayAkhilaH ॥ kSaurasnAnavidhiH proktaH kimbhUyaH zrotumicchasi ॥ 37 ॥
hk transliteration by Sanscript