Shiva Purana
तीर्थं प्रविश्य तन्मध्ये निमज्योन्मज्य ताम्मृदम् ॥ स्कन्धे संस्थाप्य पूर्वोक्तप्रकारेण विलेपयेत् ॥ २३ ॥
He shall enter the river again and plunge once. Coming up he shall apply the clay on the shoulders in the manner mentioned before.
english translation
tIrthaM pravizya tanmadhye nimajyonmajya tAmmRdam ॥ skandhe saMsthApya pUrvoktaprakAreNa vilepayet ॥ 23 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
तीर्थं प्रविश्य तन्मध्ये निमज्योन्मज्य ताम्मृदम् ॥ स्कन्धे संस्थाप्य पूर्वोक्तप्रकारेण विलेपयेत् ॥ २३ ॥
He shall enter the river again and plunge once. Coming up he shall apply the clay on the shoulders in the manner mentioned before.
english translation
tIrthaM pravizya tanmadhye nimajyonmajya tAmmRdam ॥ skandhe saMsthApya pUrvoktaprakAreNa vilepayet ॥ 23 ॥
hk transliteration by Sanscript