Shiva Purana
स्वहस्तम्भसितालिप्तं विन्यस्य शिशुमस्तके ॥ दक्षश्रुतावुपदिशेद्धंसस्सोहमिति स्फुटम् ॥ ४४ ॥
With his hand smeared with the ashes he shall touch the head of the pupil and instruct in his right ear clearly “Haṃsaḥ Soham.”
english translation
svahastambhasitAliptaM vinyasya zizumastake ॥ dakSazrutAvupadizeddhaMsassohamiti sphuTam ॥ 44 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
स्वहस्तम्भसितालिप्तं विन्यस्य शिशुमस्तके ॥ दक्षश्रुतावुपदिशेद्धंसस्सोहमिति स्फुटम् ॥ ४४ ॥
With his hand smeared with the ashes he shall touch the head of the pupil and instruct in his right ear clearly “Haṃsaḥ Soham.”
english translation
svahastambhasitAliptaM vinyasya zizumastake ॥ dakSazrutAvupadizeddhaMsassohamiti sphuTam ॥ 44 ॥
hk transliteration by Sanscript