Shiva Purana
स्वगृह्योक्तेन मार्गेण दद्यात्पिण्डान्पृथक्पृथक् ॥ दद्यादिदं साक्षतं च पितृसाङ्गुण्यहेतवे ॥ ७६ ॥
The Piṇḍas shall be given separately along with Akṣatas for the full efficacy of the Pitṛs as explained in the Gṛhyasūtra.
english translation
svagRhyoktena mArgeNa dadyAtpiNDAnpRthakpRthak ॥ dadyAdidaM sAkSataM ca pitRsAGguNyahetave ॥ 76 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
स्वगृह्योक्तेन मार्गेण दद्यात्पिण्डान्पृथक्पृथक् ॥ दद्यादिदं साक्षतं च पितृसाङ्गुण्यहेतवे ॥ ७६ ॥
The Piṇḍas shall be given separately along with Akṣatas for the full efficacy of the Pitṛs as explained in the Gṛhyasūtra.
english translation
svagRhyoktena mArgeNa dadyAtpiNDAnpRthakpRthak ॥ dadyAdidaM sAkSataM ca pitRsAGguNyahetave ॥ 76 ॥
hk transliteration by Sanscript