Shiva Purana
एवं क्रमेण शुद्धात्मा सर्व्वकर्म्माणि विन्यसेत् ॥ सन्यस्य सर्व्वकर्म्माणि ज्ञानपूजापरो भवेत् ॥ २९ ॥
In this way, in this order, the pure soul should arrange all the actions. One should restrain all actions and become devoted to the worship of knowledge.
english translation
evaM krameNa zuddhAtmA sarvvakarmmANi vinyaset ॥ sanyasya sarvvakarmmANi jJAnapUjAparo bhavet ॥ 29 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
एवं क्रमेण शुद्धात्मा सर्व्वकर्म्माणि विन्यसेत् ॥ सन्यस्य सर्व्वकर्म्माणि ज्ञानपूजापरो भवेत् ॥ २९ ॥
In this way, in this order, the pure soul should arrange all the actions. One should restrain all actions and become devoted to the worship of knowledge.
english translation
evaM krameNa zuddhAtmA sarvvakarmmANi vinyaset ॥ sanyasya sarvvakarmmANi jJAnapUjAparo bhavet ॥ 29 ॥
hk transliteration by Sanscript