Shiva Purana
उपदेशक्रमो ह्यादौ वक्तव्यश्श्रूयतामयम्॥ चातुर्व्वर्ण्यं हि लोकेस्मिन्प्रसिद्धम्मानुषे मुने ॥ २१ ॥
The order of instruction shall be mentioned at first. Please hear, O sage, indeed the four castes are well known in the world.
english translation
upadezakramo hyAdau vaktavyazzrUyatAmayam॥ cAturvvarNyaM hi lokesminprasiddhammAnuSe mune ॥ 21 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
उपदेशक्रमो ह्यादौ वक्तव्यश्श्रूयतामयम्॥ चातुर्व्वर्ण्यं हि लोकेस्मिन्प्रसिद्धम्मानुषे मुने ॥ २१ ॥
The order of instruction shall be mentioned at first. Please hear, O sage, indeed the four castes are well known in the world.
english translation
upadezakramo hyAdau vaktavyazzrUyatAmayam॥ cAturvvarNyaM hi lokesminprasiddhammAnuSe mune ॥ 21 ॥
hk transliteration by Sanscript