Shiva Purana
एवं स्थितेषु सर्वेषु नमस्कृत्य समंत्रकम् ॥ अथ प्राह मुनीन्द्राणां भाववृद्धिकरम्वच ॥ १५ ॥
When all had taken their seats after due obeisance with the recital of the mantras he spoke in accents that increased the piety of the sages.
english translation
evaM sthiteSu sarveSu namaskRtya samaMtrakam ॥ atha prAha munIndrANAM bhAvavRddhikaramvaca ॥ 15 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
एवं स्थितेषु सर्वेषु नमस्कृत्य समंत्रकम् ॥ अथ प्राह मुनीन्द्राणां भाववृद्धिकरम्वच ॥ १५ ॥
When all had taken their seats after due obeisance with the recital of the mantras he spoke in accents that increased the piety of the sages.
english translation
evaM sthiteSu sarveSu namaskRtya samaMtrakam ॥ atha prAha munIndrANAM bhAvavRddhikaramvaca ॥ 15 ॥
hk transliteration by Sanscript