Shiva Purana
कालभैरवनाथं च संपूज्याथ विधानतः ॥ प्रदक्षिणीकृत्य पुनस्त्रेधा नत्वा च पंचधा ॥ ११॥
Then worship Lord Kalabhairava in accordance with the prescribed rituals Having circumambulated him again he bowed in three parts and in five parts.
english translation
kAlabhairavanAthaM ca saMpUjyAtha vidhAnataH ॥ pradakSiNIkRtya punastredhA natvA ca paMcadhA ॥ 11॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
कालभैरवनाथं च संपूज्याथ विधानतः ॥ प्रदक्षिणीकृत्य पुनस्त्रेधा नत्वा च पंचधा ॥ ११॥
Then worship Lord Kalabhairava in accordance with the prescribed rituals Having circumambulated him again he bowed in three parts and in five parts.
english translation
kAlabhairavanAthaM ca saMpUjyAtha vidhAnataH ॥ pradakSiNIkRtya punastredhA natvA ca paMcadhA ॥ 11॥
hk transliteration by Sanscript