Shiva Purana
व्यास उवाच ॥ गतेऽथ सूते मुनयस्सुविस्मिता विचिन्त्य चान्योन्यमिदन्तु विस्मृतम् ॥ यद्वामदेवस्य मतन्मुनीश्वर प्रत्यूचितन्तत्खलु नष्टमद्य नः ॥ १ ॥
Vyāsa said:— When Sūta had left, the wondering sages thought and spoke to one another—“What the great sage said about Vāmadeva’s opinion has been forgotten. This is indeed distressing to us.
english translation
vyAsa uvAca ॥ gate'tha sUte munayassuvismitA vicintya cAnyonyamidantu vismRtam ॥ yadvAmadevasya matanmunIzvara pratyUcitantatkhalu naSTamadya naH ॥ 1 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
व्यास उवाच ॥ गतेऽथ सूते मुनयस्सुविस्मिता विचिन्त्य चान्योन्यमिदन्तु विस्मृतम् ॥ यद्वामदेवस्य मतन्मुनीश्वर प्रत्यूचितन्तत्खलु नष्टमद्य नः ॥ १ ॥
Vyāsa said:— When Sūta had left, the wondering sages thought and spoke to one another—“What the great sage said about Vāmadeva’s opinion has been forgotten. This is indeed distressing to us.
english translation
vyAsa uvAca ॥ gate'tha sUte munayassuvismitA vicintya cAnyonyamidantu vismRtam ॥ yadvAmadevasya matanmunIzvara pratyUcitantatkhalu naSTamadya naH ॥ 1 ॥
hk transliteration by Sanscript