Shiva Purana
अस्मिन्देशे महाभाग नैमिषारण्यसंज्ञके ॥ दीर्घसत्रान्वितास्सर्वे प्रणवार्थप्रकाशकाः ॥ ४० ॥
O most fortunate one in this country called Naimisharanya All of them were accompanied by long sessions and illuminated the meaning of the oṁkāra.
english translation
asmindeze mahAbhAga naimiSAraNyasaMjJake ॥ dIrghasatrAnvitAssarve praNavArthaprakAzakAH ॥ 40 ॥
hk transliteration by Sanscriptअध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
अस्मिन्देशे महाभाग नैमिषारण्यसंज्ञके ॥ दीर्घसत्रान्वितास्सर्वे प्रणवार्थप्रकाशकाः ॥ ४० ॥
O most fortunate one in this country called Naimisharanya All of them were accompanied by long sessions and illuminated the meaning of the oṁkāra.
english translation
asmindeze mahAbhAga naimiSAraNyasaMjJake ॥ dIrghasatrAnvitAssarve praNavArthaprakAzakAH ॥ 40 ॥
hk transliteration by Sanscript