Shiva Purana
व्यास उवाच ॥ कुशलं किं नु युष्माकम्प्रब्रूतास्मिन्महामखे ॥ अर्चितं किं नु युष्माभिस्सम्यगध्वरनायकः ॥ ३१॥
Vyāsa said:— Hope you are quite well. Please say. Has the leader of the sacrifices been worshipped well by you in this sacrifice?
english translation
vyAsa uvAca ॥ kuzalaM kiM nu yuSmAkamprabrUtAsminmahAmakhe ॥ arcitaM kiM nu yuSmAbhissamyagadhvaranAyakaH ॥ 31॥
hk transliteration by Sanscriptअध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
व्यास उवाच ॥ कुशलं किं नु युष्माकम्प्रब्रूतास्मिन्महामखे ॥ अर्चितं किं नु युष्माभिस्सम्यगध्वरनायकः ॥ ३१॥
Vyāsa said:— Hope you are quite well. Please say. Has the leader of the sacrifices been worshipped well by you in this sacrifice?
english translation
vyAsa uvAca ॥ kuzalaM kiM nu yuSmAkamprabrUtAsminmahAmakhe ॥ arcitaM kiM nu yuSmAbhissamyagadhvaranAyakaH ॥ 31॥
hk transliteration by Sanscript