Rig Veda

Progress:96.1%

इन्द्रा॑सोमा॒ महि॒ तद्वां॑ महि॒त्वं यु॒वं म॒हानि॑ प्रथ॒मानि॑ चक्रथुः । यु॒वं सूर्यं॑ विवि॒दथु॑र्यु॒वं स्व१॒॑र्विश्वा॒ तमां॑स्यहतं नि॒दश्च॑ ॥ इन्द्रासोमा महि तद्वां महित्वं युवं महानि प्रथमानि चक्रथुः । युवं सूर्यं विविदथुर्युवं स्वर्विश्वा तमांस्यहतं निदश्च ॥

sanskrit

Great, Indra and Soma, is that your greatness, for you have made great and principal (beings); you have made known (to men) Sūrya and the waters; you have dissipated the glooms and (desroyed) the revilers.

english translation

indrA॑somA॒ mahi॒ tadvAM॑ mahi॒tvaM yu॒vaM ma॒hAni॑ pratha॒mAni॑ cakrathuH | yu॒vaM sUryaM॑ vivi॒dathu॑ryu॒vaM sva1॒॑rvizvA॒ tamAM॑syahataM ni॒dazca॑ || indrAsomA mahi tadvAM mahitvaM yuvaM mahAni prathamAni cakrathuH | yuvaM sUryaM vividathuryuvaM svarvizvA tamAMsyahataM nidazca ||

hk transliteration

इन्द्रा॑सोमा वा॒सय॑थ उ॒षास॒मुत्सूर्यं॑ नयथो॒ ज्योति॑षा स॒ह । उप॒ द्यां स्क॒म्भथु॒: स्कम्भ॑ने॒नाप्र॑थतं पृथि॒वीं मा॒तरं॒ वि ॥ इन्द्रासोमा वासयथ उषासमुत्सूर्यं नयथो ज्योतिषा सह । उप द्यां स्कम्भथुः स्कम्भनेनाप्रथतं पृथिवीं मातरं वि ॥

sanskrit

Indra and Soma, you have led on the dawns; you have upraised the sun with his splendour, you have propped up the sky with he supporting pillar (of the firmament); you have spread out the earth, the mother (of all).

english translation

indrA॑somA vA॒saya॑tha u॒SAsa॒mutsUryaM॑ nayatho॒ jyoti॑SA sa॒ha | upa॒ dyAM ska॒mbhathu॒: skambha॑ne॒nApra॑thataM pRthi॒vIM mA॒taraM॒ vi || indrAsomA vAsayatha uSAsamutsUryaM nayatho jyotiSA saha | upa dyAM skambhathuH skambhanenAprathataM pRthivIM mAtaraM vi ||

hk transliteration

इन्द्रा॑सोमा॒वहि॑म॒पः प॑रि॒ष्ठां ह॒थो वृ॒त्रमनु॑ वां॒ द्यौर॑मन्यत । प्रार्णां॑स्यैरयतं न॒दीना॒मा स॑मु॒द्राणि॑ पप्रथुः पु॒रूणि॑ ॥ इन्द्रासोमावहिमपः परिष्ठां हथो वृत्रमनु वां द्यौरमन्यत । प्रार्णांस्यैरयतं नदीनामा समुद्राणि पप्रथुः पुरूणि ॥

sanskrit

Indra and Soma, you slew Ahi and Vṛtra; the obstructer of the water; for which the heaven venerates you both; you have urged on the waters of the rivers until they have replenished numerous oceans.

english translation

indrA॑somA॒vahi॑ma॒paH pa॑ri॒SThAM ha॒tho vR॒tramanu॑ vAM॒ dyaura॑manyata | prArNAM॑syairayataM na॒dInA॒mA sa॑mu॒drANi॑ paprathuH pu॒rUNi॑ || indrAsomAvahimapaH pariSThAM hatho vRtramanu vAM dyauramanyata | prArNAMsyairayataM nadInAmA samudrANi paprathuH purUNi ||

hk transliteration

इन्द्रा॑सोमा प॒क्वमा॒मास्व॒न्तर्नि गवा॒मिद्द॑धथुर्व॒क्षणा॑सु । ज॒गृ॒भथु॒रन॑पिनद्धमासु॒ रुश॑च्चि॒त्रासु॒ जग॑तीष्व॒न्तः ॥ इन्द्रासोमा पक्वमामास्वन्तर्नि गवामिद्दधथुर्वक्षणासु । जगृभथुरनपिनद्धमासु रुशच्चित्रासु जगतीष्वन्तः ॥

sanskrit

Indra and Soma, you have deposited the mature (milk) in the immature udders of the kine; you have retained the white (secretion), although not shut up within those may-coloured cattle.

english translation

indrA॑somA pa॒kvamA॒mAsva॒ntarni gavA॒midda॑dhathurva॒kSaNA॑su | ja॒gR॒bhathu॒rana॑pinaddhamAsu॒ ruza॑cci॒trAsu॒ jaga॑tISva॒ntaH || indrAsomA pakvamAmAsvantarni gavAmiddadhathurvakSaNAsu | jagRbhathuranapinaddhamAsu ruzaccitrAsu jagatISvantaH ||

hk transliteration

इन्द्रा॑सोमा यु॒वम॒ङ्ग तरु॑त्रमपत्य॒साचं॒ श्रुत्यं॑ रराथे । यु॒वं शुष्मं॒ नर्यं॑ चर्ष॒णिभ्य॒: सं वि॑व्यथुः पृतना॒षाह॑मुग्रा ॥ इन्द्रासोमा युवमङ्ग तरुत्रमपत्यसाचं श्रुत्यं रराथे । युवं शुष्मं नर्यं चर्षणिभ्यः सं विव्यथुः पृतनाषाहमुग्रा ॥

sanskrit

“Indra and Soma, do you promptly bestow upon us preservative, renowned (riches), accompanied by offspring; for you, fierce (divinities), have disseminated among men, strength, useful to man, victorious over hostile acts.

english translation

indrA॑somA yu॒vama॒Gga taru॑tramapatya॒sAcaM॒ zrutyaM॑ rarAthe | yu॒vaM zuSmaM॒ naryaM॑ carSa॒Nibhya॒: saM vi॑vyathuH pRtanA॒SAha॑mugrA || indrAsomA yuvamaGga tarutramapatyasAcaM zrutyaM rarAthe | yuvaM zuSmaM naryaM carSaNibhyaH saM vivyathuH pRtanASAhamugrA ||

hk transliteration